Declension table of subaddha

Deva

MasculineSingularDualPlural
Nominativesubaddhaḥ subaddhau subaddhāḥ
Vocativesubaddha subaddhau subaddhāḥ
Accusativesubaddham subaddhau subaddhān
Instrumentalsubaddhena subaddhābhyām subaddhaiḥ subaddhebhiḥ
Dativesubaddhāya subaddhābhyām subaddhebhyaḥ
Ablativesubaddhāt subaddhābhyām subaddhebhyaḥ
Genitivesubaddhasya subaddhayoḥ subaddhānām
Locativesubaddhe subaddhayoḥ subaddheṣu

Compound subaddha -

Adverb -subaddham -subaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria