Declension table of ?suṣyūṣyantī

Deva

FeminineSingularDualPlural
Nominativesuṣyūṣyantī suṣyūṣyantyau suṣyūṣyantyaḥ
Vocativesuṣyūṣyanti suṣyūṣyantyau suṣyūṣyantyaḥ
Accusativesuṣyūṣyantīm suṣyūṣyantyau suṣyūṣyantīḥ
Instrumentalsuṣyūṣyantyā suṣyūṣyantībhyām suṣyūṣyantībhiḥ
Dativesuṣyūṣyantyai suṣyūṣyantībhyām suṣyūṣyantībhyaḥ
Ablativesuṣyūṣyantyāḥ suṣyūṣyantībhyām suṣyūṣyantībhyaḥ
Genitivesuṣyūṣyantyāḥ suṣyūṣyantyoḥ suṣyūṣyantīnām
Locativesuṣyūṣyantyām suṣyūṣyantyoḥ suṣyūṣyantīṣu

Compound suṣyūṣyanti - suṣyūṣyantī -

Adverb -suṣyūṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria