सुबन्तावली ?सुष्यूष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासुष्यूष्यन्ती सुष्यूष्यन्त्यौ सुष्यूष्यन्त्यः
सम्बोधनम्सुष्यूष्यन्ति सुष्यूष्यन्त्यौ सुष्यूष्यन्त्यः
द्वितीयासुष्यूष्यन्तीम् सुष्यूष्यन्त्यौ सुष्यूष्यन्तीः
तृतीयासुष्यूष्यन्त्या सुष्यूष्यन्तीभ्याम् सुष्यूष्यन्तीभिः
चतुर्थीसुष्यूष्यन्त्यै सुष्यूष्यन्तीभ्याम् सुष्यूष्यन्तीभ्यः
पञ्चमीसुष्यूष्यन्त्याः सुष्यूष्यन्तीभ्याम् सुष्यूष्यन्तीभ्यः
षष्ठीसुष्यूष्यन्त्याः सुष्यूष्यन्त्योः सुष्यूष्यन्तीनाम्
सप्तमीसुष्यूष्यन्त्याम् सुष्यूष्यन्त्योः सुष्यूष्यन्तीषु

समास सुष्यूष्यन्ति सुष्यूष्यन्ती

अव्यय ॰सुष्यूष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria