सुबन्तावली ?सुष्यूष्यमाणRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सुष्यूष्यमाणः | सुष्यूष्यमाणौ | सुष्यूष्यमाणाः |
सम्बोधनम् | सुष्यूष्यमाण | सुष्यूष्यमाणौ | सुष्यूष्यमाणाः |
द्वितीया | सुष्यूष्यमाणम् | सुष्यूष्यमाणौ | सुष्यूष्यमाणान् |
तृतीया | सुष्यूष्यमाणेन | सुष्यूष्यमाणाभ्याम् | सुष्यूष्यमाणैः सुष्यूष्यमाणेभिः |
चतुर्थी | सुष्यूष्यमाणाय | सुष्यूष्यमाणाभ्याम् | सुष्यूष्यमाणेभ्यः |
पञ्चमी | सुष्यूष्यमाणात् | सुष्यूष्यमाणाभ्याम् | सुष्यूष्यमाणेभ्यः |
षष्ठी | सुष्यूष्यमाणस्य | सुष्यूष्यमाणयोः | सुष्यूष्यमाणानाम् |
सप्तमी | सुष्यूष्यमाणे | सुष्यूष्यमाणयोः | सुष्यूष्यमाणेषु |