Declension table of stutyarthavāda

Deva

MasculineSingularDualPlural
Nominativestutyarthavādaḥ stutyarthavādau stutyarthavādāḥ
Vocativestutyarthavāda stutyarthavādau stutyarthavādāḥ
Accusativestutyarthavādam stutyarthavādau stutyarthavādān
Instrumentalstutyarthavādena stutyarthavādābhyām stutyarthavādaiḥ stutyarthavādebhiḥ
Dativestutyarthavādāya stutyarthavādābhyām stutyarthavādebhyaḥ
Ablativestutyarthavādāt stutyarthavādābhyām stutyarthavādebhyaḥ
Genitivestutyarthavādasya stutyarthavādayoḥ stutyarthavādānām
Locativestutyarthavāde stutyarthavādayoḥ stutyarthavādeṣu

Compound stutyarthavāda -

Adverb -stutyarthavādam -stutyarthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria