सुबन्तावली स्तुत्यर्थवाद

Roma

पुमान्एकद्विबहु
प्रथमास्तुत्यर्थवादः स्तुत्यर्थवादौ स्तुत्यर्थवादाः
सम्बोधनम्स्तुत्यर्थवाद स्तुत्यर्थवादौ स्तुत्यर्थवादाः
द्वितीयास्तुत्यर्थवादम् स्तुत्यर्थवादौ स्तुत्यर्थवादान्
तृतीयास्तुत्यर्थवादेन स्तुत्यर्थवादाभ्याम् स्तुत्यर्थवादैः स्तुत्यर्थवादेभिः
चतुर्थीस्तुत्यर्थवादाय स्तुत्यर्थवादाभ्याम् स्तुत्यर्थवादेभ्यः
पञ्चमीस्तुत्यर्थवादात् स्तुत्यर्थवादाभ्याम् स्तुत्यर्थवादेभ्यः
षष्ठीस्तुत्यर्थवादस्य स्तुत्यर्थवादयोः स्तुत्यर्थवादानाम्
सप्तमीस्तुत्यर्थवादे स्तुत्यर्थवादयोः स्तुत्यर्थवादेषु

समास स्तुत्यर्थवाद

अव्यय ॰स्तुत्यर्थवादम् ॰स्तुत्यर्थवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria