सुबन्तावली स्तुम्भितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्तुम्भितवती | स्तुम्भितवत्यौ | स्तुम्भितवत्यः |
सम्बोधनम् | स्तुम्भितवति | स्तुम्भितवत्यौ | स्तुम्भितवत्यः |
द्वितीया | स्तुम्भितवतीम् | स्तुम्भितवत्यौ | स्तुम्भितवतीः |
तृतीया | स्तुम्भितवत्या | स्तुम्भितवतीभ्याम् | स्तुम्भितवतीभिः |
चतुर्थी | स्तुम्भितवत्यै | स्तुम्भितवतीभ्याम् | स्तुम्भितवतीभ्यः |
पञ्चमी | स्तुम्भितवत्याः | स्तुम्भितवतीभ्याम् | स्तुम्भितवतीभ्यः |
षष्ठी | स्तुम्भितवत्याः | स्तुम्भितवत्योः | स्तुम्भितवतीनाम् |
सप्तमी | स्तुम्भितवत्याम् | स्तुम्भितवत्योः | स्तुम्भितवतीषु |