सुबन्तावली ?स्तुम्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तुम्भिष्यन्ती स्तुम्भिष्यन्त्यौ स्तुम्भिष्यन्त्यः
सम्बोधनम्स्तुम्भिष्यन्ति स्तुम्भिष्यन्त्यौ स्तुम्भिष्यन्त्यः
द्वितीयास्तुम्भिष्यन्तीम् स्तुम्भिष्यन्त्यौ स्तुम्भिष्यन्तीः
तृतीयास्तुम्भिष्यन्त्या स्तुम्भिष्यन्तीभ्याम् स्तुम्भिष्यन्तीभिः
चतुर्थीस्तुम्भिष्यन्त्यै स्तुम्भिष्यन्तीभ्याम् स्तुम्भिष्यन्तीभ्यः
पञ्चमीस्तुम्भिष्यन्त्याः स्तुम्भिष्यन्तीभ्याम् स्तुम्भिष्यन्तीभ्यः
षष्ठीस्तुम्भिष्यन्त्याः स्तुम्भिष्यन्त्योः स्तुम्भिष्यन्तीनाम्
सप्तमीस्तुम्भिष्यन्त्याम् स्तुम्भिष्यन्त्योः स्तुम्भिष्यन्तीषु

समास स्तुम्भिष्यन्ति स्तुम्भिष्यन्ती

अव्यय ॰स्तुम्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria