Declension table of ?sthagayantī

Deva

FeminineSingularDualPlural
Nominativesthagayantī sthagayantyau sthagayantyaḥ
Vocativesthagayanti sthagayantyau sthagayantyaḥ
Accusativesthagayantīm sthagayantyau sthagayantīḥ
Instrumentalsthagayantyā sthagayantībhyām sthagayantībhiḥ
Dativesthagayantyai sthagayantībhyām sthagayantībhyaḥ
Ablativesthagayantyāḥ sthagayantībhyām sthagayantībhyaḥ
Genitivesthagayantyāḥ sthagayantyoḥ sthagayantīnām
Locativesthagayantyām sthagayantyoḥ sthagayantīṣu

Compound sthagayanti - sthagayantī -

Adverb -sthagayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria