सुबन्तावली ?स्थगयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्थगयन्ती स्थगयन्त्यौ स्थगयन्त्यः
सम्बोधनम्स्थगयन्ति स्थगयन्त्यौ स्थगयन्त्यः
द्वितीयास्थगयन्तीम् स्थगयन्त्यौ स्थगयन्तीः
तृतीयास्थगयन्त्या स्थगयन्तीभ्याम् स्थगयन्तीभिः
चतुर्थीस्थगयन्त्यै स्थगयन्तीभ्याम् स्थगयन्तीभ्यः
पञ्चमीस्थगयन्त्याः स्थगयन्तीभ्याम् स्थगयन्तीभ्यः
षष्ठीस्थगयन्त्याः स्थगयन्त्योः स्थगयन्तीनाम्
सप्तमीस्थगयन्त्याम् स्थगयन्त्योः स्थगयन्तीषु

समास स्थगयन्ति स्थगयन्ती

अव्यय ॰स्थगयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria