Declension table of sthaga

Deva

MasculineSingularDualPlural
Nominativesthagaḥ sthagau sthagāḥ
Vocativesthaga sthagau sthagāḥ
Accusativesthagam sthagau sthagān
Instrumentalsthagena sthagābhyām sthagaiḥ sthagebhiḥ
Dativesthagāya sthagābhyām sthagebhyaḥ
Ablativesthagāt sthagābhyām sthagebhyaḥ
Genitivesthagasya sthagayoḥ sthagānām
Locativesthage sthagayoḥ sthageṣu

Compound sthaga -

Adverb -sthagam -sthagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria