सुबन्तावली स्थग

Roma

पुमान्एकद्विबहु
प्रथमास्थगः स्थगौ स्थगाः
सम्बोधनम्स्थग स्थगौ स्थगाः
द्वितीयास्थगम् स्थगौ स्थगान्
तृतीयास्थगेन स्थगाभ्याम् स्थगैः स्थगेभिः
चतुर्थीस्थगाय स्थगाभ्याम् स्थगेभ्यः
पञ्चमीस्थगात् स्थगाभ्याम् स्थगेभ्यः
षष्ठीस्थगस्य स्थगयोः स्थगानाम्
सप्तमीस्थगे स्थगयोः स्थगेषु

समास स्थग

अव्यय ॰स्थगम् ॰स्थगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria