सुबन्तावली ?स्थापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्थापयिष्यन्ती स्थापयिष्यन्त्यौ स्थापयिष्यन्त्यः
सम्बोधनम्स्थापयिष्यन्ति स्थापयिष्यन्त्यौ स्थापयिष्यन्त्यः
द्वितीयास्थापयिष्यन्तीम् स्थापयिष्यन्त्यौ स्थापयिष्यन्तीः
तृतीयास्थापयिष्यन्त्या स्थापयिष्यन्तीभ्याम् स्थापयिष्यन्तीभिः
चतुर्थीस्थापयिष्यन्त्यै स्थापयिष्यन्तीभ्याम् स्थापयिष्यन्तीभ्यः
पञ्चमीस्थापयिष्यन्त्याः स्थापयिष्यन्तीभ्याम् स्थापयिष्यन्तीभ्यः
षष्ठीस्थापयिष्यन्त्याः स्थापयिष्यन्त्योः स्थापयिष्यन्तीनाम्
सप्तमीस्थापयिष्यन्त्याम् स्थापयिष्यन्त्योः स्थापयिष्यन्तीषु

समास स्थापयिष्यन्ति स्थापयिष्यन्ती

अव्यय ॰स्थापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria