सुबन्तावली ?स्थापयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्थापयिष्यमाणा स्थापयिष्यमाणे स्थापयिष्यमाणाः
सम्बोधनम्स्थापयिष्यमाणे स्थापयिष्यमाणे स्थापयिष्यमाणाः
द्वितीयास्थापयिष्यमाणाम् स्थापयिष्यमाणे स्थापयिष्यमाणाः
तृतीयास्थापयिष्यमाणया स्थापयिष्यमाणाभ्याम् स्थापयिष्यमाणाभिः
चतुर्थीस्थापयिष्यमाणायै स्थापयिष्यमाणाभ्याम् स्थापयिष्यमाणाभ्यः
पञ्चमीस्थापयिष्यमाणायाः स्थापयिष्यमाणाभ्याम् स्थापयिष्यमाणाभ्यः
षष्ठीस्थापयिष्यमाणायाः स्थापयिष्यमाणयोः स्थापयिष्यमाणानाम्
सप्तमीस्थापयिष्यमाणायाम् स्थापयिष्यमाणयोः स्थापयिष्यमाणासु

अव्यय ॰स्थापयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria