Declension table of ?stepayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestepayiṣyamāṇā stepayiṣyamāṇe stepayiṣyamāṇāḥ
Vocativestepayiṣyamāṇe stepayiṣyamāṇe stepayiṣyamāṇāḥ
Accusativestepayiṣyamāṇām stepayiṣyamāṇe stepayiṣyamāṇāḥ
Instrumentalstepayiṣyamāṇayā stepayiṣyamāṇābhyām stepayiṣyamāṇābhiḥ
Dativestepayiṣyamāṇāyai stepayiṣyamāṇābhyām stepayiṣyamāṇābhyaḥ
Ablativestepayiṣyamāṇāyāḥ stepayiṣyamāṇābhyām stepayiṣyamāṇābhyaḥ
Genitivestepayiṣyamāṇāyāḥ stepayiṣyamāṇayoḥ stepayiṣyamāṇānām
Locativestepayiṣyamāṇāyām stepayiṣyamāṇayoḥ stepayiṣyamāṇāsu

Adverb -stepayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria