सुबन्तावली ?स्तेपयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्तेपयिष्यमाणा स्तेपयिष्यमाणे स्तेपयिष्यमाणाः
सम्बोधनम्स्तेपयिष्यमाणे स्तेपयिष्यमाणे स्तेपयिष्यमाणाः
द्वितीयास्तेपयिष्यमाणाम् स्तेपयिष्यमाणे स्तेपयिष्यमाणाः
तृतीयास्तेपयिष्यमाणया स्तेपयिष्यमाणाभ्याम् स्तेपयिष्यमाणाभिः
चतुर्थीस्तेपयिष्यमाणायै स्तेपयिष्यमाणाभ्याम् स्तेपयिष्यमाणाभ्यः
पञ्चमीस्तेपयिष्यमाणायाः स्तेपयिष्यमाणाभ्याम् स्तेपयिष्यमाणाभ्यः
षष्ठीस्तेपयिष्यमाणायाः स्तेपयिष्यमाणयोः स्तेपयिष्यमाणानाम्
सप्तमीस्तेपयिष्यमाणायाम् स्तेपयिष्यमाणयोः स्तेपयिष्यमाणासु

अव्यय ॰स्तेपयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria