Declension table of ?stanataṭa

Deva

MasculineSingularDualPlural
Nominativestanataṭaḥ stanataṭau stanataṭāḥ
Vocativestanataṭa stanataṭau stanataṭāḥ
Accusativestanataṭam stanataṭau stanataṭān
Instrumentalstanataṭena stanataṭābhyām stanataṭaiḥ stanataṭebhiḥ
Dativestanataṭāya stanataṭābhyām stanataṭebhyaḥ
Ablativestanataṭāt stanataṭābhyām stanataṭebhyaḥ
Genitivestanataṭasya stanataṭayoḥ stanataṭānām
Locativestanataṭe stanataṭayoḥ stanataṭeṣu

Compound stanataṭa -

Adverb -stanataṭam -stanataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria