सुबन्तावली ?स्तनतट

Roma

पुमान्एकद्विबहु
प्रथमास्तनतटः स्तनतटौ स्तनतटाः
सम्बोधनम्स्तनतट स्तनतटौ स्तनतटाः
द्वितीयास्तनतटम् स्तनतटौ स्तनतटान्
तृतीयास्तनतटेन स्तनतटाभ्याम् स्तनतटैः स्तनतटेभिः
चतुर्थीस्तनतटाय स्तनतटाभ्याम् स्तनतटेभ्यः
पञ्चमीस्तनतटात् स्तनतटाभ्याम् स्तनतटेभ्यः
षष्ठीस्तनतटस्य स्तनतटयोः स्तनतटानाम्
सप्तमीस्तनतटे स्तनतटयोः स्तनतटेषु

समास स्तनतट

अव्यय ॰स्तनतटम् ॰स्तनतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria