Declension table of ?stambhayitavya

Deva

MasculineSingularDualPlural
Nominativestambhayitavyaḥ stambhayitavyau stambhayitavyāḥ
Vocativestambhayitavya stambhayitavyau stambhayitavyāḥ
Accusativestambhayitavyam stambhayitavyau stambhayitavyān
Instrumentalstambhayitavyena stambhayitavyābhyām stambhayitavyaiḥ stambhayitavyebhiḥ
Dativestambhayitavyāya stambhayitavyābhyām stambhayitavyebhyaḥ
Ablativestambhayitavyāt stambhayitavyābhyām stambhayitavyebhyaḥ
Genitivestambhayitavyasya stambhayitavyayoḥ stambhayitavyānām
Locativestambhayitavye stambhayitavyayoḥ stambhayitavyeṣu

Compound stambhayitavya -

Adverb -stambhayitavyam -stambhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria