Declension table of ?stambhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestambhayiṣyamāṇā stambhayiṣyamāṇe stambhayiṣyamāṇāḥ
Vocativestambhayiṣyamāṇe stambhayiṣyamāṇe stambhayiṣyamāṇāḥ
Accusativestambhayiṣyamāṇām stambhayiṣyamāṇe stambhayiṣyamāṇāḥ
Instrumentalstambhayiṣyamāṇayā stambhayiṣyamāṇābhyām stambhayiṣyamāṇābhiḥ
Dativestambhayiṣyamāṇāyai stambhayiṣyamāṇābhyām stambhayiṣyamāṇābhyaḥ
Ablativestambhayiṣyamāṇāyāḥ stambhayiṣyamāṇābhyām stambhayiṣyamāṇābhyaḥ
Genitivestambhayiṣyamāṇāyāḥ stambhayiṣyamāṇayoḥ stambhayiṣyamāṇānām
Locativestambhayiṣyamāṇāyām stambhayiṣyamāṇayoḥ stambhayiṣyamāṇāsu

Adverb -stambhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria