Declension table of stakiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stakiṣyantī | stakiṣyantyau | stakiṣyantyaḥ |
Vocative | stakiṣyanti | stakiṣyantyau | stakiṣyantyaḥ |
Accusative | stakiṣyantīm | stakiṣyantyau | stakiṣyantīḥ |
Instrumental | stakiṣyantyā | stakiṣyantībhyām | stakiṣyantībhiḥ |
Dative | stakiṣyantyai | stakiṣyantībhyām | stakiṣyantībhyaḥ |
Ablative | stakiṣyantyāḥ | stakiṣyantībhyām | stakiṣyantībhyaḥ |
Genitive | stakiṣyantyāḥ | stakiṣyantyoḥ | stakiṣyantīnām |
Locative | stakiṣyantyām | stakiṣyantyoḥ | stakiṣyantīṣu |