सुबन्तावली ?स्तकिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तकिष्यन्ती स्तकिष्यन्त्यौ स्तकिष्यन्त्यः
सम्बोधनम्स्तकिष्यन्ति स्तकिष्यन्त्यौ स्तकिष्यन्त्यः
द्वितीयास्तकिष्यन्तीम् स्तकिष्यन्त्यौ स्तकिष्यन्तीः
तृतीयास्तकिष्यन्त्या स्तकिष्यन्तीभ्याम् स्तकिष्यन्तीभिः
चतुर्थीस्तकिष्यन्त्यै स्तकिष्यन्तीभ्याम् स्तकिष्यन्तीभ्यः
पञ्चमीस्तकिष्यन्त्याः स्तकिष्यन्तीभ्याम् स्तकिष्यन्तीभ्यः
षष्ठीस्तकिष्यन्त्याः स्तकिष्यन्त्योः स्तकिष्यन्तीनाम्
सप्तमीस्तकिष्यन्त्याम् स्तकिष्यन्त्योः स्तकिष्यन्तीषु

समास स्तकिष्यन्ति स्तकिष्यन्ती

अव्यय ॰स्तकिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria