सुबन्तावली ?स्तभिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तभिष्यन्ती स्तभिष्यन्त्यौ स्तभिष्यन्त्यः
सम्बोधनम्स्तभिष्यन्ति स्तभिष्यन्त्यौ स्तभिष्यन्त्यः
द्वितीयास्तभिष्यन्तीम् स्तभिष्यन्त्यौ स्तभिष्यन्तीः
तृतीयास्तभिष्यन्त्या स्तभिष्यन्तीभ्याम् स्तभिष्यन्तीभिः
चतुर्थीस्तभिष्यन्त्यै स्तभिष्यन्तीभ्याम् स्तभिष्यन्तीभ्यः
पञ्चमीस्तभिष्यन्त्याः स्तभिष्यन्तीभ्याम् स्तभिष्यन्तीभ्यः
षष्ठीस्तभिष्यन्त्याः स्तभिष्यन्त्योः स्तभिष्यन्तीनाम्
सप्तमीस्तभिष्यन्त्याम् स्तभिष्यन्त्योः स्तभिष्यन्तीषु

समास स्तभिष्यन्ति स्तभिष्यन्ती

अव्यय ॰स्तभिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria