सुबन्तावली ?स्तभनीय

Roma

पुमान्एकद्विबहु
प्रथमास्तभनीयः स्तभनीयौ स्तभनीयाः
सम्बोधनम्स्तभनीय स्तभनीयौ स्तभनीयाः
द्वितीयास्तभनीयम् स्तभनीयौ स्तभनीयान्
तृतीयास्तभनीयेन स्तभनीयाभ्याम् स्तभनीयैः स्तभनीयेभिः
चतुर्थीस्तभनीयाय स्तभनीयाभ्याम् स्तभनीयेभ्यः
पञ्चमीस्तभनीयात् स्तभनीयाभ्याम् स्तभनीयेभ्यः
षष्ठीस्तभनीयस्य स्तभनीययोः स्तभनीयानाम्
सप्तमीस्तभनीये स्तभनीययोः स्तभनीयेषु

समास स्तभनीय

अव्यय ॰स्तभनीयम् ॰स्तभनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria