Declension table of ?stabdhahanu_ā

Deva

FeminineSingularDualPlural
Nominativestabdhahanu_ā stabdhahanu_e stabdhahanu_āḥ
Vocativestabdhahanu_e stabdhahanu_e stabdhahanu_āḥ
Accusativestabdhahanu_ām stabdhahanu_e stabdhahanu_āḥ
Instrumentalstabdhahanu_ayā stabdhahanu_ābhyām stabdhahanu_ābhiḥ
Dativestabdhahanu_āyai stabdhahanu_ābhyām stabdhahanu_ābhyaḥ
Ablativestabdhahanu_āyāḥ stabdhahanu_ābhyām stabdhahanu_ābhyaḥ
Genitivestabdhahanu_āyāḥ stabdhahanu_ayoḥ stabdhahanu_ānām
Locativestabdhahanu_āyām stabdhahanu_ayoḥ stabdhahanu_āsu

Adverb -stabdhahanu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria