सुबन्तावली ?स्तब्धहनु आ

Roma

स्त्रीएकद्विबहु
प्रथमास्तब्धहनु आ स्तब्धहनु ए स्तब्धहनु आः
सम्बोधनम्स्तब्धहनु ए स्तब्धहनु ए स्तब्धहनु आः
द्वितीयास्तब्धहनु आम् स्तब्धहनु ए स्तब्धहनु आः
तृतीयास्तब्धहनु अया स्तब्धहनु आभ्याम् स्तब्धहनु आभिः
चतुर्थीस्तब्धहनु आयै स्तब्धहनु आभ्याम् स्तब्धहनु आभ्यः
पञ्चमीस्तब्धहनु आयाः स्तब्धहनु आभ्याम् स्तब्धहनु आभ्यः
षष्ठीस्तब्धहनु आयाः स्तब्धहनु अयोः स्तब्धहनु आनाम्
सप्तमीस्तब्धहनु आयाम् स्तब्धहनु अयोः स्तब्धहनु आसु

अव्यय ॰स्तब्धहनु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria