सुबन्तावली ?स्तबकसन्निभ

Roma

पुमान्एकद्विबहु
प्रथमास्तबकसन्निभः स्तबकसन्निभौ स्तबकसन्निभाः
सम्बोधनम्स्तबकसन्निभ स्तबकसन्निभौ स्तबकसन्निभाः
द्वितीयास्तबकसन्निभम् स्तबकसन्निभौ स्तबकसन्निभान्
तृतीयास्तबकसन्निभेन स्तबकसन्निभाभ्याम् स्तबकसन्निभैः स्तबकसन्निभेभिः
चतुर्थीस्तबकसन्निभाय स्तबकसन्निभाभ्याम् स्तबकसन्निभेभ्यः
पञ्चमीस्तबकसन्निभात् स्तबकसन्निभाभ्याम् स्तबकसन्निभेभ्यः
षष्ठीस्तबकसन्निभस्य स्तबकसन्निभयोः स्तबकसन्निभानाम्
सप्तमीस्तबकसन्निभे स्तबकसन्निभयोः स्तबकसन्निभेषु

समास स्तबकसन्निभ

अव्यय ॰स्तबकसन्निभम् ॰स्तबकसन्निभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria