Declension table of ?stabakasannibha

Deva

MasculineSingularDualPlural
Nominativestabakasannibhaḥ stabakasannibhau stabakasannibhāḥ
Vocativestabakasannibha stabakasannibhau stabakasannibhāḥ
Accusativestabakasannibham stabakasannibhau stabakasannibhān
Instrumentalstabakasannibhena stabakasannibhābhyām stabakasannibhaiḥ stabakasannibhebhiḥ
Dativestabakasannibhāya stabakasannibhābhyām stabakasannibhebhyaḥ
Ablativestabakasannibhāt stabakasannibhābhyām stabakasannibhebhyaḥ
Genitivestabakasannibhasya stabakasannibhayoḥ stabakasannibhānām
Locativestabakasannibhe stabakasannibhayoḥ stabakasannibheṣu

Compound stabakasannibha -

Adverb -stabakasannibham -stabakasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria