Declension table of ?stāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativestāvayiṣyantī stāvayiṣyantyau stāvayiṣyantyaḥ
Vocativestāvayiṣyanti stāvayiṣyantyau stāvayiṣyantyaḥ
Accusativestāvayiṣyantīm stāvayiṣyantyau stāvayiṣyantīḥ
Instrumentalstāvayiṣyantyā stāvayiṣyantībhyām stāvayiṣyantībhiḥ
Dativestāvayiṣyantyai stāvayiṣyantībhyām stāvayiṣyantībhyaḥ
Ablativestāvayiṣyantyāḥ stāvayiṣyantībhyām stāvayiṣyantībhyaḥ
Genitivestāvayiṣyantyāḥ stāvayiṣyantyoḥ stāvayiṣyantīnām
Locativestāvayiṣyantyām stāvayiṣyantyoḥ stāvayiṣyantīṣu

Compound stāvayiṣyanti - stāvayiṣyantī -

Adverb -stāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria