सुबन्तावली ?स्तावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तावयिष्यन्ती स्तावयिष्यन्त्यौ स्तावयिष्यन्त्यः
सम्बोधनम्स्तावयिष्यन्ति स्तावयिष्यन्त्यौ स्तावयिष्यन्त्यः
द्वितीयास्तावयिष्यन्तीम् स्तावयिष्यन्त्यौ स्तावयिष्यन्तीः
तृतीयास्तावयिष्यन्त्या स्तावयिष्यन्तीभ्याम् स्तावयिष्यन्तीभिः
चतुर्थीस्तावयिष्यन्त्यै स्तावयिष्यन्तीभ्याम् स्तावयिष्यन्तीभ्यः
पञ्चमीस्तावयिष्यन्त्याः स्तावयिष्यन्तीभ्याम् स्तावयिष्यन्तीभ्यः
षष्ठीस्तावयिष्यन्त्याः स्तावयिष्यन्त्योः स्तावयिष्यन्तीनाम्
सप्तमीस्तावयिष्यन्त्याम् स्तावयिष्यन्त्योः स्तावयिष्यन्तीषु

समास स्तावयिष्यन्ति स्तावयिष्यन्ती

अव्यय ॰स्तावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria