Declension table of sruvataru

Deva

MasculineSingularDualPlural
Nominativesruvataruḥ sruvatarū sruvataravaḥ
Vocativesruvataro sruvatarū sruvataravaḥ
Accusativesruvatarum sruvatarū sruvatarūn
Instrumentalsruvataruṇā sruvatarubhyām sruvatarubhiḥ
Dativesruvatarave sruvatarubhyām sruvatarubhyaḥ
Ablativesruvataroḥ sruvatarubhyām sruvatarubhyaḥ
Genitivesruvataroḥ sruvatarvoḥ sruvatarūṇām
Locativesruvatarau sruvatarvoḥ sruvataruṣu

Compound sruvataru -

Adverb -sruvataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria