सुबन्तावली स्रुवतरु

Roma

पुमान्एकद्विबहु
प्रथमास्रुवतरुः स्रुवतरू स्रुवतरवः
सम्बोधनम्स्रुवतरो स्रुवतरू स्रुवतरवः
द्वितीयास्रुवतरुम् स्रुवतरू स्रुवतरून्
तृतीयास्रुवतरुणा स्रुवतरुभ्याम् स्रुवतरुभिः
चतुर्थीस्रुवतरवे स्रुवतरुभ्याम् स्रुवतरुभ्यः
पञ्चमीस्रुवतरोः स्रुवतरुभ्याम् स्रुवतरुभ्यः
षष्ठीस्रुवतरोः स्रुवतर्वोः स्रुवतरूणाम्
सप्तमीस्रुवतरौ स्रुवतर्वोः स्रुवतरुषु

समास स्रुवतरु

अव्यय ॰स्रुवतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria