Declension table of ?srīvtavat

Deva

MasculineSingularDualPlural
Nominativesrīvtavān srīvtavantau srīvtavantaḥ
Vocativesrīvtavan srīvtavantau srīvtavantaḥ
Accusativesrīvtavantam srīvtavantau srīvtavataḥ
Instrumentalsrīvtavatā srīvtavadbhyām srīvtavadbhiḥ
Dativesrīvtavate srīvtavadbhyām srīvtavadbhyaḥ
Ablativesrīvtavataḥ srīvtavadbhyām srīvtavadbhyaḥ
Genitivesrīvtavataḥ srīvtavatoḥ srīvtavatām
Locativesrīvtavati srīvtavatoḥ srīvtavatsu

Compound srīvtavat -

Adverb -srīvtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria