Declension table of ?srīvitavyā

Deva

FeminineSingularDualPlural
Nominativesrīvitavyā srīvitavye srīvitavyāḥ
Vocativesrīvitavye srīvitavye srīvitavyāḥ
Accusativesrīvitavyām srīvitavye srīvitavyāḥ
Instrumentalsrīvitavyayā srīvitavyābhyām srīvitavyābhiḥ
Dativesrīvitavyāyai srīvitavyābhyām srīvitavyābhyaḥ
Ablativesrīvitavyāyāḥ srīvitavyābhyām srīvitavyābhyaḥ
Genitivesrīvitavyāyāḥ srīvitavyayoḥ srīvitavyānām
Locativesrīvitavyāyām srīvitavyayoḥ srīvitavyāsu

Adverb -srīvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria