Declension table of ?srīvitavya

Deva

MasculineSingularDualPlural
Nominativesrīvitavyaḥ srīvitavyau srīvitavyāḥ
Vocativesrīvitavya srīvitavyau srīvitavyāḥ
Accusativesrīvitavyam srīvitavyau srīvitavyān
Instrumentalsrīvitavyena srīvitavyābhyām srīvitavyaiḥ srīvitavyebhiḥ
Dativesrīvitavyāya srīvitavyābhyām srīvitavyebhyaḥ
Ablativesrīvitavyāt srīvitavyābhyām srīvitavyebhyaḥ
Genitivesrīvitavyasya srīvitavyayoḥ srīvitavyānām
Locativesrīvitavye srīvitavyayoḥ srīvitavyeṣu

Compound srīvitavya -

Adverb -srīvitavyam -srīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria