सुबन्तावली स्रीवितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्रीवितव्यः | स्रीवितव्यौ | स्रीवितव्याः |
सम्बोधनम् | स्रीवितव्य | स्रीवितव्यौ | स्रीवितव्याः |
द्वितीया | स्रीवितव्यम् | स्रीवितव्यौ | स्रीवितव्यान् |
तृतीया | स्रीवितव्येन | स्रीवितव्याभ्याम् | स्रीवितव्यैः |
चतुर्थी | स्रीवितव्याय | स्रीवितव्याभ्याम् | स्रीवितव्येभ्यः |
पञ्चमी | स्रीवितव्यात् | स्रीवितव्याभ्याम् | स्रीवितव्येभ्यः |
षष्ठी | स्रीवितव्यस्य | स्रीवितव्ययोः | स्रीवितव्यानाम् |
सप्तमी | स्रीवितव्ये | स्रीवितव्ययोः | स्रीवितव्येषु |