Declension table of ?srīviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesrīviṣyamāṇaḥ srīviṣyamāṇau srīviṣyamāṇāḥ
Vocativesrīviṣyamāṇa srīviṣyamāṇau srīviṣyamāṇāḥ
Accusativesrīviṣyamāṇam srīviṣyamāṇau srīviṣyamāṇān
Instrumentalsrīviṣyamāṇena srīviṣyamāṇābhyām srīviṣyamāṇaiḥ srīviṣyamāṇebhiḥ
Dativesrīviṣyamāṇāya srīviṣyamāṇābhyām srīviṣyamāṇebhyaḥ
Ablativesrīviṣyamāṇāt srīviṣyamāṇābhyām srīviṣyamāṇebhyaḥ
Genitivesrīviṣyamāṇasya srīviṣyamāṇayoḥ srīviṣyamāṇānām
Locativesrīviṣyamāṇe srīviṣyamāṇayoḥ srīviṣyamāṇeṣu

Compound srīviṣyamāṇa -

Adverb -srīviṣyamāṇam -srīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria