सुबन्तावली ?स्रेकिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्रेकिष्यन्ती स्रेकिष्यन्त्यौ स्रेकिष्यन्त्यः
सम्बोधनम्स्रेकिष्यन्ति स्रेकिष्यन्त्यौ स्रेकिष्यन्त्यः
द्वितीयास्रेकिष्यन्तीम् स्रेकिष्यन्त्यौ स्रेकिष्यन्तीः
तृतीयास्रेकिष्यन्त्या स्रेकिष्यन्तीभ्याम् स्रेकिष्यन्तीभिः
चतुर्थीस्रेकिष्यन्त्यै स्रेकिष्यन्तीभ्याम् स्रेकिष्यन्तीभ्यः
पञ्चमीस्रेकिष्यन्त्याः स्रेकिष्यन्तीभ्याम् स्रेकिष्यन्तीभ्यः
षष्ठीस्रेकिष्यन्त्याः स्रेकिष्यन्त्योः स्रेकिष्यन्तीनाम्
सप्तमीस्रेकिष्यन्त्याम् स्रेकिष्यन्त्योः स्रेकिष्यन्तीषु

समास स्रेकिष्यन्ति स्रेकिष्यन्ती

अव्यय ॰स्रेकिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria