Declension table of ?srekiṣyantī

Deva

FeminineSingularDualPlural
Nominativesrekiṣyantī srekiṣyantyau srekiṣyantyaḥ
Vocativesrekiṣyanti srekiṣyantyau srekiṣyantyaḥ
Accusativesrekiṣyantīm srekiṣyantyau srekiṣyantīḥ
Instrumentalsrekiṣyantyā srekiṣyantībhyām srekiṣyantībhiḥ
Dativesrekiṣyantyai srekiṣyantībhyām srekiṣyantībhyaḥ
Ablativesrekiṣyantyāḥ srekiṣyantībhyām srekiṣyantībhyaḥ
Genitivesrekiṣyantyāḥ srekiṣyantyoḥ srekiṣyantīnām
Locativesrekiṣyantyām srekiṣyantyoḥ srekiṣyantīṣu

Compound srekiṣyanti - srekiṣyantī -

Adverb -srekiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria