सुबन्तावली ?स्रेधिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रेधिष्यमाणः स्रेधिष्यमाणौ स्रेधिष्यमाणाः
सम्बोधनम्स्रेधिष्यमाण स्रेधिष्यमाणौ स्रेधिष्यमाणाः
द्वितीयास्रेधिष्यमाणम् स्रेधिष्यमाणौ स्रेधिष्यमाणान्
तृतीयास्रेधिष्यमाणेन स्रेधिष्यमाणाभ्याम् स्रेधिष्यमाणैः स्रेधिष्यमाणेभिः
चतुर्थीस्रेधिष्यमाणाय स्रेधिष्यमाणाभ्याम् स्रेधिष्यमाणेभ्यः
पञ्चमीस्रेधिष्यमाणात् स्रेधिष्यमाणाभ्याम् स्रेधिष्यमाणेभ्यः
षष्ठीस्रेधिष्यमाणस्य स्रेधिष्यमाणयोः स्रेधिष्यमाणानाम्
सप्तमीस्रेधिष्यमाणे स्रेधिष्यमाणयोः स्रेधिष्यमाणेषु

समास स्रेधिष्यमाण

अव्यय ॰स्रेधिष्यमाणम् ॰स्रेधिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria