Declension table of ?sredhat

Deva

NeuterSingularDualPlural
Nominativesredhat sredhantī sredhatī sredhanti
Vocativesredhat sredhantī sredhatī sredhanti
Accusativesredhat sredhantī sredhatī sredhanti
Instrumentalsredhatā sredhadbhyām sredhadbhiḥ
Dativesredhate sredhadbhyām sredhadbhyaḥ
Ablativesredhataḥ sredhadbhyām sredhadbhyaḥ
Genitivesredhataḥ sredhatoḥ sredhatām
Locativesredhati sredhatoḥ sredhatsu

Adverb -sredhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria