Declension table of ?srebhiṣyantī

Deva

FeminineSingularDualPlural
Nominativesrebhiṣyantī srebhiṣyantyau srebhiṣyantyaḥ
Vocativesrebhiṣyanti srebhiṣyantyau srebhiṣyantyaḥ
Accusativesrebhiṣyantīm srebhiṣyantyau srebhiṣyantīḥ
Instrumentalsrebhiṣyantyā srebhiṣyantībhyām srebhiṣyantībhiḥ
Dativesrebhiṣyantyai srebhiṣyantībhyām srebhiṣyantībhyaḥ
Ablativesrebhiṣyantyāḥ srebhiṣyantībhyām srebhiṣyantībhyaḥ
Genitivesrebhiṣyantyāḥ srebhiṣyantyoḥ srebhiṣyantīnām
Locativesrebhiṣyantyām srebhiṣyantyoḥ srebhiṣyantīṣu

Compound srebhiṣyanti - srebhiṣyantī -

Adverb -srebhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria