सुबन्तावली ?स्रेभिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्रेभिष्यन्ती स्रेभिष्यन्त्यौ स्रेभिष्यन्त्यः
सम्बोधनम्स्रेभिष्यन्ति स्रेभिष्यन्त्यौ स्रेभिष्यन्त्यः
द्वितीयास्रेभिष्यन्तीम् स्रेभिष्यन्त्यौ स्रेभिष्यन्तीः
तृतीयास्रेभिष्यन्त्या स्रेभिष्यन्तीभ्याम् स्रेभिष्यन्तीभिः
चतुर्थीस्रेभिष्यन्त्यै स्रेभिष्यन्तीभ्याम् स्रेभिष्यन्तीभ्यः
पञ्चमीस्रेभिष्यन्त्याः स्रेभिष्यन्तीभ्याम् स्रेभिष्यन्तीभ्यः
षष्ठीस्रेभिष्यन्त्याः स्रेभिष्यन्त्योः स्रेभिष्यन्तीनाम्
सप्तमीस्रेभिष्यन्त्याम् स्रेभिष्यन्त्योः स्रेभिष्यन्तीषु

समास स्रेभिष्यन्ति स्रेभिष्यन्ती

अव्यय ॰स्रेभिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria