Declension table of ?srebhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesrebhiṣyamāṇaḥ srebhiṣyamāṇau srebhiṣyamāṇāḥ
Vocativesrebhiṣyamāṇa srebhiṣyamāṇau srebhiṣyamāṇāḥ
Accusativesrebhiṣyamāṇam srebhiṣyamāṇau srebhiṣyamāṇān
Instrumentalsrebhiṣyamāṇena srebhiṣyamāṇābhyām srebhiṣyamāṇaiḥ srebhiṣyamāṇebhiḥ
Dativesrebhiṣyamāṇāya srebhiṣyamāṇābhyām srebhiṣyamāṇebhyaḥ
Ablativesrebhiṣyamāṇāt srebhiṣyamāṇābhyām srebhiṣyamāṇebhyaḥ
Genitivesrebhiṣyamāṇasya srebhiṣyamāṇayoḥ srebhiṣyamāṇānām
Locativesrebhiṣyamāṇe srebhiṣyamāṇayoḥ srebhiṣyamāṇeṣu

Compound srebhiṣyamāṇa -

Adverb -srebhiṣyamāṇam -srebhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria