सुबन्तावली ?स्रेभिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रेभिष्यमाणः स्रेभिष्यमाणौ स्रेभिष्यमाणाः
सम्बोधनम्स्रेभिष्यमाण स्रेभिष्यमाणौ स्रेभिष्यमाणाः
द्वितीयास्रेभिष्यमाणम् स्रेभिष्यमाणौ स्रेभिष्यमाणान्
तृतीयास्रेभिष्यमाणेन स्रेभिष्यमाणाभ्याम् स्रेभिष्यमाणैः स्रेभिष्यमाणेभिः
चतुर्थीस्रेभिष्यमाणाय स्रेभिष्यमाणाभ्याम् स्रेभिष्यमाणेभ्यः
पञ्चमीस्रेभिष्यमाणात् स्रेभिष्यमाणाभ्याम् स्रेभिष्यमाणेभ्यः
षष्ठीस्रेभिष्यमाणस्य स्रेभिष्यमाणयोः स्रेभिष्यमाणानाम्
सप्तमीस्रेभिष्यमाणे स्रेभिष्यमाणयोः स्रेभिष्यमाणेषु

समास स्रेभिष्यमाण

अव्यय ॰स्रेभिष्यमाणम् ॰स्रेभिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria