Declension table of ?srastaskandha

Deva

MasculineSingularDualPlural
Nominativesrastaskandhaḥ srastaskandhau srastaskandhāḥ
Vocativesrastaskandha srastaskandhau srastaskandhāḥ
Accusativesrastaskandham srastaskandhau srastaskandhān
Instrumentalsrastaskandhena srastaskandhābhyām srastaskandhaiḥ srastaskandhebhiḥ
Dativesrastaskandhāya srastaskandhābhyām srastaskandhebhyaḥ
Ablativesrastaskandhāt srastaskandhābhyām srastaskandhebhyaḥ
Genitivesrastaskandhasya srastaskandhayoḥ srastaskandhānām
Locativesrastaskandhe srastaskandhayoḥ srastaskandheṣu

Compound srastaskandha -

Adverb -srastaskandham -srastaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria