सुबन्तावली ?स्रस्तमुष्क

Roma

पुमान्एकद्विबहु
प्रथमास्रस्तमुष्कः स्रस्तमुष्कौ स्रस्तमुष्काः
सम्बोधनम्स्रस्तमुष्क स्रस्तमुष्कौ स्रस्तमुष्काः
द्वितीयास्रस्तमुष्कम् स्रस्तमुष्कौ स्रस्तमुष्कान्
तृतीयास्रस्तमुष्केण स्रस्तमुष्काभ्याम् स्रस्तमुष्कैः स्रस्तमुष्केभिः
चतुर्थीस्रस्तमुष्काय स्रस्तमुष्काभ्याम् स्रस्तमुष्केभ्यः
पञ्चमीस्रस्तमुष्कात् स्रस्तमुष्काभ्याम् स्रस्तमुष्केभ्यः
षष्ठीस्रस्तमुष्कस्य स्रस्तमुष्कयोः स्रस्तमुष्काणाम्
सप्तमीस्रस्तमुष्के स्रस्तमुष्कयोः स्रस्तमुष्केषु

समास स्रस्तमुष्क

अव्यय ॰स्रस्तमुष्कम् ॰स्रस्तमुष्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria