Declension table of ?srastamuṣka

Deva

MasculineSingularDualPlural
Nominativesrastamuṣkaḥ srastamuṣkau srastamuṣkāḥ
Vocativesrastamuṣka srastamuṣkau srastamuṣkāḥ
Accusativesrastamuṣkam srastamuṣkau srastamuṣkān
Instrumentalsrastamuṣkeṇa srastamuṣkābhyām srastamuṣkaiḥ srastamuṣkebhiḥ
Dativesrastamuṣkāya srastamuṣkābhyām srastamuṣkebhyaḥ
Ablativesrastamuṣkāt srastamuṣkābhyām srastamuṣkebhyaḥ
Genitivesrastamuṣkasya srastamuṣkayoḥ srastamuṣkāṇām
Locativesrastamuṣke srastamuṣkayoḥ srastamuṣkeṣu

Compound srastamuṣka -

Adverb -srastamuṣkam -srastamuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria