सुबन्तावली ?स्रावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्रावयिष्यन्ती स्रावयिष्यन्त्यौ स्रावयिष्यन्त्यः
सम्बोधनम्स्रावयिष्यन्ति स्रावयिष्यन्त्यौ स्रावयिष्यन्त्यः
द्वितीयास्रावयिष्यन्तीम् स्रावयिष्यन्त्यौ स्रावयिष्यन्तीः
तृतीयास्रावयिष्यन्त्या स्रावयिष्यन्तीभ्याम् स्रावयिष्यन्तीभिः
चतुर्थीस्रावयिष्यन्त्यै स्रावयिष्यन्तीभ्याम् स्रावयिष्यन्तीभ्यः
पञ्चमीस्रावयिष्यन्त्याः स्रावयिष्यन्तीभ्याम् स्रावयिष्यन्तीभ्यः
षष्ठीस्रावयिष्यन्त्याः स्रावयिष्यन्त्योः स्रावयिष्यन्तीनाम्
सप्तमीस्रावयिष्यन्त्याम् स्रावयिष्यन्त्योः स्रावयिष्यन्तीषु

समास स्रावयिष्यन्ति स्रावयिष्यन्ती

अव्यय ॰स्रावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria