Declension table of ?sphuṇṭayitavyā

Deva

FeminineSingularDualPlural
Nominativesphuṇṭayitavyā sphuṇṭayitavye sphuṇṭayitavyāḥ
Vocativesphuṇṭayitavye sphuṇṭayitavye sphuṇṭayitavyāḥ
Accusativesphuṇṭayitavyām sphuṇṭayitavye sphuṇṭayitavyāḥ
Instrumentalsphuṇṭayitavyayā sphuṇṭayitavyābhyām sphuṇṭayitavyābhiḥ
Dativesphuṇṭayitavyāyai sphuṇṭayitavyābhyām sphuṇṭayitavyābhyaḥ
Ablativesphuṇṭayitavyāyāḥ sphuṇṭayitavyābhyām sphuṇṭayitavyābhyaḥ
Genitivesphuṇṭayitavyāyāḥ sphuṇṭayitavyayoḥ sphuṇṭayitavyānām
Locativesphuṇṭayitavyāyām sphuṇṭayitavyayoḥ sphuṇṭayitavyāsu

Adverb -sphuṇṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria